Declension table of ?dhūmamahiṣī

Deva

FeminineSingularDualPlural
Nominativedhūmamahiṣī dhūmamahiṣyau dhūmamahiṣyaḥ
Vocativedhūmamahiṣi dhūmamahiṣyau dhūmamahiṣyaḥ
Accusativedhūmamahiṣīm dhūmamahiṣyau dhūmamahiṣīḥ
Instrumentaldhūmamahiṣyā dhūmamahiṣībhyām dhūmamahiṣībhiḥ
Dativedhūmamahiṣyai dhūmamahiṣībhyām dhūmamahiṣībhyaḥ
Ablativedhūmamahiṣyāḥ dhūmamahiṣībhyām dhūmamahiṣībhyaḥ
Genitivedhūmamahiṣyāḥ dhūmamahiṣyoḥ dhūmamahiṣīṇām
Locativedhūmamahiṣyām dhūmamahiṣyoḥ dhūmamahiṣīṣu

Compound dhūmamahiṣi - dhūmamahiṣī -

Adverb -dhūmamahiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria