Declension table of ?dhūmaketu

Deva

NeuterSingularDualPlural
Nominativedhūmaketu dhūmaketunī dhūmaketūni
Vocativedhūmaketu dhūmaketunī dhūmaketūni
Accusativedhūmaketu dhūmaketunī dhūmaketūni
Instrumentaldhūmaketunā dhūmaketubhyām dhūmaketubhiḥ
Dativedhūmaketune dhūmaketubhyām dhūmaketubhyaḥ
Ablativedhūmaketunaḥ dhūmaketubhyām dhūmaketubhyaḥ
Genitivedhūmaketunaḥ dhūmaketunoḥ dhūmaketūnām
Locativedhūmaketuni dhūmaketunoḥ dhūmaketuṣu

Compound dhūmaketu -

Adverb -dhūmaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria