Declension table of ?dhūmaketu

Deva

MasculineSingularDualPlural
Nominativedhūmaketuḥ dhūmaketū dhūmaketavaḥ
Vocativedhūmaketo dhūmaketū dhūmaketavaḥ
Accusativedhūmaketum dhūmaketū dhūmaketūn
Instrumentaldhūmaketunā dhūmaketubhyām dhūmaketubhiḥ
Dativedhūmaketave dhūmaketubhyām dhūmaketubhyaḥ
Ablativedhūmaketoḥ dhūmaketubhyām dhūmaketubhyaḥ
Genitivedhūmaketoḥ dhūmaketvoḥ dhūmaketūnām
Locativedhūmaketau dhūmaketvoḥ dhūmaketuṣu

Compound dhūmaketu -

Adverb -dhūmaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria