Declension table of ?dhūmaja

Deva

NeuterSingularDualPlural
Nominativedhūmajam dhūmaje dhūmajāni
Vocativedhūmaja dhūmaje dhūmajāni
Accusativedhūmajam dhūmaje dhūmajāni
Instrumentaldhūmajena dhūmajābhyām dhūmajaiḥ
Dativedhūmajāya dhūmajābhyām dhūmajebhyaḥ
Ablativedhūmajāt dhūmajābhyām dhūmajebhyaḥ
Genitivedhūmajasya dhūmajayoḥ dhūmajānām
Locativedhūmaje dhūmajayoḥ dhūmajeṣu

Compound dhūmaja -

Adverb -dhūmajam -dhūmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria