Declension table of ?dhūmadhūmra

Deva

NeuterSingularDualPlural
Nominativedhūmadhūmram dhūmadhūmre dhūmadhūmrāṇi
Vocativedhūmadhūmra dhūmadhūmre dhūmadhūmrāṇi
Accusativedhūmadhūmram dhūmadhūmre dhūmadhūmrāṇi
Instrumentaldhūmadhūmreṇa dhūmadhūmrābhyām dhūmadhūmraiḥ
Dativedhūmadhūmrāya dhūmadhūmrābhyām dhūmadhūmrebhyaḥ
Ablativedhūmadhūmrāt dhūmadhūmrābhyām dhūmadhūmrebhyaḥ
Genitivedhūmadhūmrasya dhūmadhūmrayoḥ dhūmadhūmrāṇām
Locativedhūmadhūmre dhūmadhūmrayoḥ dhūmadhūmreṣu

Compound dhūmadhūmra -

Adverb -dhūmadhūmram -dhūmadhūmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria