Declension table of ?dhūmadhūmra

Deva

MasculineSingularDualPlural
Nominativedhūmadhūmraḥ dhūmadhūmrau dhūmadhūmrāḥ
Vocativedhūmadhūmra dhūmadhūmrau dhūmadhūmrāḥ
Accusativedhūmadhūmram dhūmadhūmrau dhūmadhūmrān
Instrumentaldhūmadhūmreṇa dhūmadhūmrābhyām dhūmadhūmraiḥ dhūmadhūmrebhiḥ
Dativedhūmadhūmrāya dhūmadhūmrābhyām dhūmadhūmrebhyaḥ
Ablativedhūmadhūmrāt dhūmadhūmrābhyām dhūmadhūmrebhyaḥ
Genitivedhūmadhūmrasya dhūmadhūmrayoḥ dhūmadhūmrāṇām
Locativedhūmadhūmre dhūmadhūmrayoḥ dhūmadhūmreṣu

Compound dhūmadhūmra -

Adverb -dhūmadhūmram -dhūmadhūmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria