Declension table of ?dhūmāvatīpūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativedhūmāvatīpūjāpaddhatiḥ dhūmāvatīpūjāpaddhatī dhūmāvatīpūjāpaddhatayaḥ
Vocativedhūmāvatīpūjāpaddhate dhūmāvatīpūjāpaddhatī dhūmāvatīpūjāpaddhatayaḥ
Accusativedhūmāvatīpūjāpaddhatim dhūmāvatīpūjāpaddhatī dhūmāvatīpūjāpaddhatīḥ
Instrumentaldhūmāvatīpūjāpaddhatyā dhūmāvatīpūjāpaddhatibhyām dhūmāvatīpūjāpaddhatibhiḥ
Dativedhūmāvatīpūjāpaddhatyai dhūmāvatīpūjāpaddhataye dhūmāvatīpūjāpaddhatibhyām dhūmāvatīpūjāpaddhatibhyaḥ
Ablativedhūmāvatīpūjāpaddhatyāḥ dhūmāvatīpūjāpaddhateḥ dhūmāvatīpūjāpaddhatibhyām dhūmāvatīpūjāpaddhatibhyaḥ
Genitivedhūmāvatīpūjāpaddhatyāḥ dhūmāvatīpūjāpaddhateḥ dhūmāvatīpūjāpaddhatyoḥ dhūmāvatīpūjāpaddhatīnām
Locativedhūmāvatīpūjāpaddhatyām dhūmāvatīpūjāpaddhatau dhūmāvatīpūjāpaddhatyoḥ dhūmāvatīpūjāpaddhatiṣu

Compound dhūmāvatīpūjāpaddhati -

Adverb -dhūmāvatīpūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria