Declension table of ?dhūmāṅga

Deva

MasculineSingularDualPlural
Nominativedhūmāṅgaḥ dhūmāṅgau dhūmāṅgāḥ
Vocativedhūmāṅga dhūmāṅgau dhūmāṅgāḥ
Accusativedhūmāṅgam dhūmāṅgau dhūmāṅgān
Instrumentaldhūmāṅgena dhūmāṅgābhyām dhūmāṅgaiḥ dhūmāṅgebhiḥ
Dativedhūmāṅgāya dhūmāṅgābhyām dhūmāṅgebhyaḥ
Ablativedhūmāṅgāt dhūmāṅgābhyām dhūmāṅgebhyaḥ
Genitivedhūmāṅgasya dhūmāṅgayoḥ dhūmāṅgānām
Locativedhūmāṅge dhūmāṅgayoḥ dhūmāṅgeṣu

Compound dhūmāṅga -

Adverb -dhūmāṅgam -dhūmāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria