Declension table of ?dhūlīvarṣa

Deva

MasculineSingularDualPlural
Nominativedhūlīvarṣaḥ dhūlīvarṣau dhūlīvarṣāḥ
Vocativedhūlīvarṣa dhūlīvarṣau dhūlīvarṣāḥ
Accusativedhūlīvarṣam dhūlīvarṣau dhūlīvarṣān
Instrumentaldhūlīvarṣeṇa dhūlīvarṣābhyām dhūlīvarṣaiḥ dhūlīvarṣebhiḥ
Dativedhūlīvarṣāya dhūlīvarṣābhyām dhūlīvarṣebhyaḥ
Ablativedhūlīvarṣāt dhūlīvarṣābhyām dhūlīvarṣebhyaḥ
Genitivedhūlīvarṣasya dhūlīvarṣayoḥ dhūlīvarṣāṇām
Locativedhūlīvarṣe dhūlīvarṣayoḥ dhūlīvarṣeṣu

Compound dhūlīvarṣa -

Adverb -dhūlīvarṣam -dhūlīvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria