Declension table of ?dhūlīmaya

Deva

NeuterSingularDualPlural
Nominativedhūlīmayam dhūlīmaye dhūlīmayāni
Vocativedhūlīmaya dhūlīmaye dhūlīmayāni
Accusativedhūlīmayam dhūlīmaye dhūlīmayāni
Instrumentaldhūlīmayena dhūlīmayābhyām dhūlīmayaiḥ
Dativedhūlīmayāya dhūlīmayābhyām dhūlīmayebhyaḥ
Ablativedhūlīmayāt dhūlīmayābhyām dhūlīmayebhyaḥ
Genitivedhūlīmayasya dhūlīmayayoḥ dhūlīmayānām
Locativedhūlīmaye dhūlīmayayoḥ dhūlīmayeṣu

Compound dhūlīmaya -

Adverb -dhūlīmayam -dhūlīmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria