Declension table of ?dhūligucchaka

Deva

MasculineSingularDualPlural
Nominativedhūligucchakaḥ dhūligucchakau dhūligucchakāḥ
Vocativedhūligucchaka dhūligucchakau dhūligucchakāḥ
Accusativedhūligucchakam dhūligucchakau dhūligucchakān
Instrumentaldhūligucchakena dhūligucchakābhyām dhūligucchakaiḥ dhūligucchakebhiḥ
Dativedhūligucchakāya dhūligucchakābhyām dhūligucchakebhyaḥ
Ablativedhūligucchakāt dhūligucchakābhyām dhūligucchakebhyaḥ
Genitivedhūligucchakasya dhūligucchakayoḥ dhūligucchakānām
Locativedhūligucchake dhūligucchakayoḥ dhūligucchakeṣu

Compound dhūligucchaka -

Adverb -dhūligucchakam -dhūligucchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria