Declension table of ?dhūlidhūmra

Deva

NeuterSingularDualPlural
Nominativedhūlidhūmram dhūlidhūmre dhūlidhūmrāṇi
Vocativedhūlidhūmra dhūlidhūmre dhūlidhūmrāṇi
Accusativedhūlidhūmram dhūlidhūmre dhūlidhūmrāṇi
Instrumentaldhūlidhūmreṇa dhūlidhūmrābhyām dhūlidhūmraiḥ
Dativedhūlidhūmrāya dhūlidhūmrābhyām dhūlidhūmrebhyaḥ
Ablativedhūlidhūmrāt dhūlidhūmrābhyām dhūlidhūmrebhyaḥ
Genitivedhūlidhūmrasya dhūlidhūmrayoḥ dhūlidhūmrāṇām
Locativedhūlidhūmre dhūlidhūmrayoḥ dhūlidhūmreṣu

Compound dhūlidhūmra -

Adverb -dhūlidhūmram -dhūlidhūmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria