Declension table of ?dhuryatā

Deva

FeminineSingularDualPlural
Nominativedhuryatā dhuryate dhuryatāḥ
Vocativedhuryate dhuryate dhuryatāḥ
Accusativedhuryatām dhuryate dhuryatāḥ
Instrumentaldhuryatayā dhuryatābhyām dhuryatābhiḥ
Dativedhuryatāyai dhuryatābhyām dhuryatābhyaḥ
Ablativedhuryatāyāḥ dhuryatābhyām dhuryatābhyaḥ
Genitivedhuryatāyāḥ dhuryatayoḥ dhuryatānām
Locativedhuryatāyām dhuryatayoḥ dhuryatāsu

Adverb -dhuryatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria