Declension table of ?dhunimat

Deva

NeuterSingularDualPlural
Nominativedhunimat dhunimantī dhunimatī dhunimanti
Vocativedhunimat dhunimantī dhunimatī dhunimanti
Accusativedhunimat dhunimantī dhunimatī dhunimanti
Instrumentaldhunimatā dhunimadbhyām dhunimadbhiḥ
Dativedhunimate dhunimadbhyām dhunimadbhyaḥ
Ablativedhunimataḥ dhunimadbhyām dhunimadbhyaḥ
Genitivedhunimataḥ dhunimatoḥ dhunimatām
Locativedhunimati dhunimatoḥ dhunimatsu

Adverb -dhunimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria