Declension table of ?dhundhumāratva

Deva

NeuterSingularDualPlural
Nominativedhundhumāratvam dhundhumāratve dhundhumāratvāni
Vocativedhundhumāratva dhundhumāratve dhundhumāratvāni
Accusativedhundhumāratvam dhundhumāratve dhundhumāratvāni
Instrumentaldhundhumāratvena dhundhumāratvābhyām dhundhumāratvaiḥ
Dativedhundhumāratvāya dhundhumāratvābhyām dhundhumāratvebhyaḥ
Ablativedhundhumāratvāt dhundhumāratvābhyām dhundhumāratvebhyaḥ
Genitivedhundhumāratvasya dhundhumāratvayoḥ dhundhumāratvānām
Locativedhundhumāratve dhundhumāratvayoḥ dhundhumāratveṣu

Compound dhundhumāratva -

Adverb -dhundhumāratvam -dhundhumāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria