Declension table of ?dhruvi

Deva

NeuterSingularDualPlural
Nominativedhruvi dhruviṇī dhruvīṇi
Vocativedhruvi dhruviṇī dhruvīṇi
Accusativedhruvi dhruviṇī dhruvīṇi
Instrumentaldhruviṇā dhruvibhyām dhruvibhiḥ
Dativedhruviṇe dhruvibhyām dhruvibhyaḥ
Ablativedhruviṇaḥ dhruvibhyām dhruvibhyaḥ
Genitivedhruviṇaḥ dhruviṇoḥ dhruvīṇām
Locativedhruviṇi dhruviṇoḥ dhruviṣu

Compound dhruvi -

Adverb -dhruvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria