Declension table of ?dhruvaśīla

Deva

MasculineSingularDualPlural
Nominativedhruvaśīlaḥ dhruvaśīlau dhruvaśīlāḥ
Vocativedhruvaśīla dhruvaśīlau dhruvaśīlāḥ
Accusativedhruvaśīlam dhruvaśīlau dhruvaśīlān
Instrumentaldhruvaśīlena dhruvaśīlābhyām dhruvaśīlaiḥ dhruvaśīlebhiḥ
Dativedhruvaśīlāya dhruvaśīlābhyām dhruvaśīlebhyaḥ
Ablativedhruvaśīlāt dhruvaśīlābhyām dhruvaśīlebhyaḥ
Genitivedhruvaśīlasya dhruvaśīlayoḥ dhruvaśīlānām
Locativedhruvaśīle dhruvaśīlayoḥ dhruvaśīleṣu

Compound dhruvaśīla -

Adverb -dhruvaśīlam -dhruvaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria