Declension table of ?dhruvatāraka

Deva

NeuterSingularDualPlural
Nominativedhruvatārakam dhruvatārake dhruvatārakāṇi
Vocativedhruvatāraka dhruvatārake dhruvatārakāṇi
Accusativedhruvatārakam dhruvatārake dhruvatārakāṇi
Instrumentaldhruvatārakeṇa dhruvatārakābhyām dhruvatārakaiḥ
Dativedhruvatārakāya dhruvatārakābhyām dhruvatārakebhyaḥ
Ablativedhruvatārakāt dhruvatārakābhyām dhruvatārakebhyaḥ
Genitivedhruvatārakasya dhruvatārakayoḥ dhruvatārakāṇām
Locativedhruvatārake dhruvatārakayoḥ dhruvatārakeṣu

Compound dhruvatāraka -

Adverb -dhruvatārakam -dhruvatārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria