Declension table of ?dhruvapaṭu

Deva

MasculineSingularDualPlural
Nominativedhruvapaṭuḥ dhruvapaṭū dhruvapaṭavaḥ
Vocativedhruvapaṭo dhruvapaṭū dhruvapaṭavaḥ
Accusativedhruvapaṭum dhruvapaṭū dhruvapaṭūn
Instrumentaldhruvapaṭunā dhruvapaṭubhyām dhruvapaṭubhiḥ
Dativedhruvapaṭave dhruvapaṭubhyām dhruvapaṭubhyaḥ
Ablativedhruvapaṭoḥ dhruvapaṭubhyām dhruvapaṭubhyaḥ
Genitivedhruvapaṭoḥ dhruvapaṭvoḥ dhruvapaṭūnām
Locativedhruvapaṭau dhruvapaṭvoḥ dhruvapaṭuṣu

Compound dhruvapaṭu -

Adverb -dhruvapaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria