Declension table of ?dhruvakṣiti_ā

Deva

FeminineSingularDualPlural
Nominativedhruvakṣiti_ā dhruvakṣiti_e dhruvakṣiti_āḥ
Vocativedhruvakṣiti_e dhruvakṣiti_e dhruvakṣiti_āḥ
Accusativedhruvakṣiti_ām dhruvakṣiti_e dhruvakṣiti_āḥ
Instrumentaldhruvakṣiti_ayā dhruvakṣiti_ābhyām dhruvakṣiti_ābhiḥ
Dativedhruvakṣiti_āyai dhruvakṣiti_ābhyām dhruvakṣiti_ābhyaḥ
Ablativedhruvakṣiti_āyāḥ dhruvakṣiti_ābhyām dhruvakṣiti_ābhyaḥ
Genitivedhruvakṣiti_āyāḥ dhruvakṣiti_ayoḥ dhruvakṣiti_ānām
Locativedhruvakṣiti_āyām dhruvakṣiti_ayoḥ dhruvakṣiti_āsu

Adverb -dhruvakṣiti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria