Declension table of ?dhruvakṣitā

Deva

FeminineSingularDualPlural
Nominativedhruvakṣitā dhruvakṣite dhruvakṣitāḥ
Vocativedhruvakṣite dhruvakṣite dhruvakṣitāḥ
Accusativedhruvakṣitām dhruvakṣite dhruvakṣitāḥ
Instrumentaldhruvakṣitayā dhruvakṣitābhyām dhruvakṣitābhiḥ
Dativedhruvakṣitāyai dhruvakṣitābhyām dhruvakṣitābhyaḥ
Ablativedhruvakṣitāyāḥ dhruvakṣitābhyām dhruvakṣitābhyaḥ
Genitivedhruvakṣitāyāḥ dhruvakṣitayoḥ dhruvakṣitānām
Locativedhruvakṣitāyām dhruvakṣitayoḥ dhruvakṣitāsu

Adverb -dhruvakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria