Declension table of ?dhruvagati_ā

Deva

FeminineSingularDualPlural
Nominativedhruvagati_ā dhruvagati_e dhruvagati_āḥ
Vocativedhruvagati_e dhruvagati_e dhruvagati_āḥ
Accusativedhruvagati_ām dhruvagati_e dhruvagati_āḥ
Instrumentaldhruvagati_ayā dhruvagati_ābhyām dhruvagati_ābhiḥ
Dativedhruvagati_āyai dhruvagati_ābhyām dhruvagati_ābhyaḥ
Ablativedhruvagati_āyāḥ dhruvagati_ābhyām dhruvagati_ābhyaḥ
Genitivedhruvagati_āyāḥ dhruvagati_ayoḥ dhruvagati_ānām
Locativedhruvagati_āyām dhruvagati_ayoḥ dhruvagati_āsu

Adverb -dhruvagati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria