Declension table of ?dhruvānanda

Deva

MasculineSingularDualPlural
Nominativedhruvānandaḥ dhruvānandau dhruvānandāḥ
Vocativedhruvānanda dhruvānandau dhruvānandāḥ
Accusativedhruvānandam dhruvānandau dhruvānandān
Instrumentaldhruvānandena dhruvānandābhyām dhruvānandaiḥ dhruvānandebhiḥ
Dativedhruvānandāya dhruvānandābhyām dhruvānandebhyaḥ
Ablativedhruvānandāt dhruvānandābhyām dhruvānandebhyaḥ
Genitivedhruvānandasya dhruvānandayoḥ dhruvānandānām
Locativedhruvānande dhruvānandayoḥ dhruvānandeṣu

Compound dhruvānanda -

Adverb -dhruvānandam -dhruvānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria