Declension table of ?dhraupada

Deva

NeuterSingularDualPlural
Nominativedhraupadam dhraupade dhraupadāni
Vocativedhraupada dhraupade dhraupadāni
Accusativedhraupadam dhraupade dhraupadāni
Instrumentaldhraupadena dhraupadābhyām dhraupadaiḥ
Dativedhraupadāya dhraupadābhyām dhraupadebhyaḥ
Ablativedhraupadāt dhraupadābhyām dhraupadebhyaḥ
Genitivedhraupadasya dhraupadayoḥ dhraupadānām
Locativedhraupade dhraupadayoḥ dhraupadeṣu

Compound dhraupada -

Adverb -dhraupadam -dhraupadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria