Declension table of ?dhrajīmatā

Deva

FeminineSingularDualPlural
Nominativedhrajīmatā dhrajīmate dhrajīmatāḥ
Vocativedhrajīmate dhrajīmate dhrajīmatāḥ
Accusativedhrajīmatām dhrajīmate dhrajīmatāḥ
Instrumentaldhrajīmatayā dhrajīmatābhyām dhrajīmatābhiḥ
Dativedhrajīmatāyai dhrajīmatābhyām dhrajīmatābhyaḥ
Ablativedhrajīmatāyāḥ dhrajīmatābhyām dhrajīmatābhyaḥ
Genitivedhrajīmatāyāḥ dhrajīmatayoḥ dhrajīmatānām
Locativedhrajīmatāyām dhrajīmatayoḥ dhrajīmatāsu

Adverb -dhrajīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria