Declension table of ?dhrākṣāmat

Deva

MasculineSingularDualPlural
Nominativedhrākṣāmān dhrākṣāmantau dhrākṣāmantaḥ
Vocativedhrākṣāman dhrākṣāmantau dhrākṣāmantaḥ
Accusativedhrākṣāmantam dhrākṣāmantau dhrākṣāmataḥ
Instrumentaldhrākṣāmatā dhrākṣāmadbhyām dhrākṣāmadbhiḥ
Dativedhrākṣāmate dhrākṣāmadbhyām dhrākṣāmadbhyaḥ
Ablativedhrākṣāmataḥ dhrākṣāmadbhyām dhrākṣāmadbhyaḥ
Genitivedhrākṣāmataḥ dhrākṣāmatoḥ dhrākṣāmatām
Locativedhrākṣāmati dhrākṣāmatoḥ dhrākṣāmatsu

Compound dhrākṣāmat -

Adverb -dhrākṣāmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria