Declension table of ?dhoḍa

Deva

MasculineSingularDualPlural
Nominativedhoḍaḥ dhoḍau dhoḍāḥ
Vocativedhoḍa dhoḍau dhoḍāḥ
Accusativedhoḍam dhoḍau dhoḍān
Instrumentaldhoḍena dhoḍābhyām dhoḍaiḥ dhoḍebhiḥ
Dativedhoḍāya dhoḍābhyām dhoḍebhyaḥ
Ablativedhoḍāt dhoḍābhyām dhoḍebhyaḥ
Genitivedhoḍasya dhoḍayoḥ dhoḍānām
Locativedhoḍe dhoḍayoḥ dhoḍeṣu

Compound dhoḍa -

Adverb -dhoḍam -dhoḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria