Declension table of ?dhmāṅkṣa

Deva

MasculineSingularDualPlural
Nominativedhmāṅkṣaḥ dhmāṅkṣau dhmāṅkṣāḥ
Vocativedhmāṅkṣa dhmāṅkṣau dhmāṅkṣāḥ
Accusativedhmāṅkṣam dhmāṅkṣau dhmāṅkṣān
Instrumentaldhmāṅkṣeṇa dhmāṅkṣābhyām dhmāṅkṣaiḥ dhmāṅkṣebhiḥ
Dativedhmāṅkṣāya dhmāṅkṣābhyām dhmāṅkṣebhyaḥ
Ablativedhmāṅkṣāt dhmāṅkṣābhyām dhmāṅkṣebhyaḥ
Genitivedhmāṅkṣasya dhmāṅkṣayoḥ dhmāṅkṣāṇām
Locativedhmāṅkṣe dhmāṅkṣayoḥ dhmāṅkṣeṣu

Compound dhmāṅkṣa -

Adverb -dhmāṅkṣam -dhmāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria