Declension table of ?dhiyāvasu

Deva

NeuterSingularDualPlural
Nominativedhiyāvasu dhiyāvasunī dhiyāvasūni
Vocativedhiyāvasu dhiyāvasunī dhiyāvasūni
Accusativedhiyāvasu dhiyāvasunī dhiyāvasūni
Instrumentaldhiyāvasunā dhiyāvasubhyām dhiyāvasubhiḥ
Dativedhiyāvasune dhiyāvasubhyām dhiyāvasubhyaḥ
Ablativedhiyāvasunaḥ dhiyāvasubhyām dhiyāvasubhyaḥ
Genitivedhiyāvasunaḥ dhiyāvasunoḥ dhiyāvasūnām
Locativedhiyāvasuni dhiyāvasunoḥ dhiyāvasuṣu

Compound dhiyāvasu -

Adverb -dhiyāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria