Declension table of ?dhiyāvasu

Deva

MasculineSingularDualPlural
Nominativedhiyāvasuḥ dhiyāvasū dhiyāvasavaḥ
Vocativedhiyāvaso dhiyāvasū dhiyāvasavaḥ
Accusativedhiyāvasum dhiyāvasū dhiyāvasūn
Instrumentaldhiyāvasunā dhiyāvasubhyām dhiyāvasubhiḥ
Dativedhiyāvasave dhiyāvasubhyām dhiyāvasubhyaḥ
Ablativedhiyāvasoḥ dhiyāvasubhyām dhiyāvasubhyaḥ
Genitivedhiyāvasoḥ dhiyāvasvoḥ dhiyāvasūnām
Locativedhiyāvasau dhiyāvasvoḥ dhiyāvasuṣu

Compound dhiyāvasu -

Adverb -dhiyāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria