Declension table of ?dhiyājur

Deva

NeuterSingularDualPlural
Nominativedhiyājūḥ dhiyājurī dhiyājuṃri
Vocativedhiyājūḥ dhiyājurī dhiyājuṃri
Accusativedhiyājūḥ dhiyājurī dhiyājuṃri
Instrumentaldhiyājurā dhiyājūrbhyām dhiyājūrbhiḥ
Dativedhiyājure dhiyājūrbhyām dhiyājūrbhyaḥ
Ablativedhiyājuraḥ dhiyājūrbhyām dhiyājūrbhyaḥ
Genitivedhiyājuraḥ dhiyājuroḥ dhiyājurām
Locativedhiyājuri dhiyājuroḥ dhiyājūrṣu

Compound dhiyājūr -

Adverb -dhiyājūr

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria