Declension table of ?dhiyañjinva

Deva

NeuterSingularDualPlural
Nominativedhiyañjinvam dhiyañjinve dhiyañjinvāni
Vocativedhiyañjinva dhiyañjinve dhiyañjinvāni
Accusativedhiyañjinvam dhiyañjinve dhiyañjinvāni
Instrumentaldhiyañjinvena dhiyañjinvābhyām dhiyañjinvaiḥ
Dativedhiyañjinvāya dhiyañjinvābhyām dhiyañjinvebhyaḥ
Ablativedhiyañjinvāt dhiyañjinvābhyām dhiyañjinvebhyaḥ
Genitivedhiyañjinvasya dhiyañjinvayoḥ dhiyañjinvānām
Locativedhiyañjinve dhiyañjinvayoḥ dhiyañjinveṣu

Compound dhiyañjinva -

Adverb -dhiyañjinvam -dhiyañjinvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria