Declension table of ?dhiyañjinva

Deva

MasculineSingularDualPlural
Nominativedhiyañjinvaḥ dhiyañjinvau dhiyañjinvāḥ
Vocativedhiyañjinva dhiyañjinvau dhiyañjinvāḥ
Accusativedhiyañjinvam dhiyañjinvau dhiyañjinvān
Instrumentaldhiyañjinvena dhiyañjinvābhyām dhiyañjinvaiḥ dhiyañjinvebhiḥ
Dativedhiyañjinvāya dhiyañjinvābhyām dhiyañjinvebhyaḥ
Ablativedhiyañjinvāt dhiyañjinvābhyām dhiyañjinvebhyaḥ
Genitivedhiyañjinvasya dhiyañjinvayoḥ dhiyañjinvānām
Locativedhiyañjinve dhiyañjinvayoḥ dhiyañjinveṣu

Compound dhiyañjinva -

Adverb -dhiyañjinvam -dhiyañjinvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria