Declension table of ?dhitāvan

Deva

MasculineSingularDualPlural
Nominativedhitāvā dhitāvānau dhitāvānaḥ
Vocativedhitāvan dhitāvānau dhitāvānaḥ
Accusativedhitāvānam dhitāvānau dhitāvnaḥ
Instrumentaldhitāvnā dhitāvabhyām dhitāvabhiḥ
Dativedhitāvne dhitāvabhyām dhitāvabhyaḥ
Ablativedhitāvnaḥ dhitāvabhyām dhitāvabhyaḥ
Genitivedhitāvnaḥ dhitāvnoḥ dhitāvnām
Locativedhitāvni dhitāvani dhitāvnoḥ dhitāvasu

Compound dhitāva -

Adverb -dhitāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria