Declension table of ?dhikpāruṣya

Deva

NeuterSingularDualPlural
Nominativedhikpāruṣyam dhikpāruṣye dhikpāruṣyāṇi
Vocativedhikpāruṣya dhikpāruṣye dhikpāruṣyāṇi
Accusativedhikpāruṣyam dhikpāruṣye dhikpāruṣyāṇi
Instrumentaldhikpāruṣyeṇa dhikpāruṣyābhyām dhikpāruṣyaiḥ
Dativedhikpāruṣyāya dhikpāruṣyābhyām dhikpāruṣyebhyaḥ
Ablativedhikpāruṣyāt dhikpāruṣyābhyām dhikpāruṣyebhyaḥ
Genitivedhikpāruṣyasya dhikpāruṣyayoḥ dhikpāruṣyāṇām
Locativedhikpāruṣye dhikpāruṣyayoḥ dhikpāruṣyeṣu

Compound dhikpāruṣya -

Adverb -dhikpāruṣyam -dhikpāruṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria