Declension table of ?dhiṣṇyavat

Deva

NeuterSingularDualPlural
Nominativedhiṣṇyavat dhiṣṇyavantī dhiṣṇyavatī dhiṣṇyavanti
Vocativedhiṣṇyavat dhiṣṇyavantī dhiṣṇyavatī dhiṣṇyavanti
Accusativedhiṣṇyavat dhiṣṇyavantī dhiṣṇyavatī dhiṣṇyavanti
Instrumentaldhiṣṇyavatā dhiṣṇyavadbhyām dhiṣṇyavadbhiḥ
Dativedhiṣṇyavate dhiṣṇyavadbhyām dhiṣṇyavadbhyaḥ
Ablativedhiṣṇyavataḥ dhiṣṇyavadbhyām dhiṣṇyavadbhyaḥ
Genitivedhiṣṇyavataḥ dhiṣṇyavatoḥ dhiṣṇyavatām
Locativedhiṣṇyavati dhiṣṇyavatoḥ dhiṣṇyavatsu

Adverb -dhiṣṇyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria