Declension table of ?dhenumatā

Deva

FeminineSingularDualPlural
Nominativedhenumatā dhenumate dhenumatāḥ
Vocativedhenumate dhenumate dhenumatāḥ
Accusativedhenumatām dhenumate dhenumatāḥ
Instrumentaldhenumatayā dhenumatābhyām dhenumatābhiḥ
Dativedhenumatāyai dhenumatābhyām dhenumatābhyaḥ
Ablativedhenumatāyāḥ dhenumatābhyām dhenumatābhyaḥ
Genitivedhenumatāyāḥ dhenumatayoḥ dhenumatānām
Locativedhenumatāyām dhenumatayoḥ dhenumatāsu

Adverb -dhenumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria