Declension table of ?dhenumat

Deva

NeuterSingularDualPlural
Nominativedhenumat dhenumantī dhenumatī dhenumanti
Vocativedhenumat dhenumantī dhenumatī dhenumanti
Accusativedhenumat dhenumantī dhenumatī dhenumanti
Instrumentaldhenumatā dhenumadbhyām dhenumadbhiḥ
Dativedhenumate dhenumadbhyām dhenumadbhyaḥ
Ablativedhenumataḥ dhenumadbhyām dhenumadbhyaḥ
Genitivedhenumataḥ dhenumatoḥ dhenumatām
Locativedhenumati dhenumatoḥ dhenumatsu

Adverb -dhenumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria