Declension table of ?dhenuṣyitā

Deva

FeminineSingularDualPlural
Nominativedhenuṣyitā dhenuṣyite dhenuṣyitāḥ
Vocativedhenuṣyite dhenuṣyite dhenuṣyitāḥ
Accusativedhenuṣyitām dhenuṣyite dhenuṣyitāḥ
Instrumentaldhenuṣyitayā dhenuṣyitābhyām dhenuṣyitābhiḥ
Dativedhenuṣyitāyai dhenuṣyitābhyām dhenuṣyitābhyaḥ
Ablativedhenuṣyitāyāḥ dhenuṣyitābhyām dhenuṣyitābhyaḥ
Genitivedhenuṣyitāyāḥ dhenuṣyitayoḥ dhenuṣyitānām
Locativedhenuṣyitāyām dhenuṣyitayoḥ dhenuṣyitāsu

Adverb -dhenuṣyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria