Declension table of ?dhenuṣyita

Deva

NeuterSingularDualPlural
Nominativedhenuṣyitam dhenuṣyite dhenuṣyitāni
Vocativedhenuṣyita dhenuṣyite dhenuṣyitāni
Accusativedhenuṣyitam dhenuṣyite dhenuṣyitāni
Instrumentaldhenuṣyitena dhenuṣyitābhyām dhenuṣyitaiḥ
Dativedhenuṣyitāya dhenuṣyitābhyām dhenuṣyitebhyaḥ
Ablativedhenuṣyitāt dhenuṣyitābhyām dhenuṣyitebhyaḥ
Genitivedhenuṣyitasya dhenuṣyitayoḥ dhenuṣyitānām
Locativedhenuṣyite dhenuṣyitayoḥ dhenuṣyiteṣu

Compound dhenuṣyita -

Adverb -dhenuṣyitam -dhenuṣyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria