Declension table of ?dhavitradaṇḍa

Deva

MasculineSingularDualPlural
Nominativedhavitradaṇḍaḥ dhavitradaṇḍau dhavitradaṇḍāḥ
Vocativedhavitradaṇḍa dhavitradaṇḍau dhavitradaṇḍāḥ
Accusativedhavitradaṇḍam dhavitradaṇḍau dhavitradaṇḍān
Instrumentaldhavitradaṇḍena dhavitradaṇḍābhyām dhavitradaṇḍaiḥ dhavitradaṇḍebhiḥ
Dativedhavitradaṇḍāya dhavitradaṇḍābhyām dhavitradaṇḍebhyaḥ
Ablativedhavitradaṇḍāt dhavitradaṇḍābhyām dhavitradaṇḍebhyaḥ
Genitivedhavitradaṇḍasya dhavitradaṇḍayoḥ dhavitradaṇḍānām
Locativedhavitradaṇḍe dhavitradaṇḍayoḥ dhavitradaṇḍeṣu

Compound dhavitradaṇḍa -

Adverb -dhavitradaṇḍam -dhavitradaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria