Declension table of ?dhavalita

Deva

MasculineSingularDualPlural
Nominativedhavalitaḥ dhavalitau dhavalitāḥ
Vocativedhavalita dhavalitau dhavalitāḥ
Accusativedhavalitam dhavalitau dhavalitān
Instrumentaldhavalitena dhavalitābhyām dhavalitaiḥ dhavalitebhiḥ
Dativedhavalitāya dhavalitābhyām dhavalitebhyaḥ
Ablativedhavalitāt dhavalitābhyām dhavalitebhyaḥ
Genitivedhavalitasya dhavalitayoḥ dhavalitānām
Locativedhavalite dhavalitayoḥ dhavaliteṣu

Compound dhavalita -

Adverb -dhavalitam -dhavalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria