Declension table of ?dhavaliman

Deva

MasculineSingularDualPlural
Nominativedhavalimā dhavalimānau dhavalimānaḥ
Vocativedhavaliman dhavalimānau dhavalimānaḥ
Accusativedhavalimānam dhavalimānau dhavalimnaḥ
Instrumentaldhavalimnā dhavalimabhyām dhavalimabhiḥ
Dativedhavalimne dhavalimabhyām dhavalimabhyaḥ
Ablativedhavalimnaḥ dhavalimabhyām dhavalimabhyaḥ
Genitivedhavalimnaḥ dhavalimnoḥ dhavalimnām
Locativedhavalimni dhavalimani dhavalimnoḥ dhavalimasu

Compound dhavalima -

Adverb -dhavalimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria