Declension table of ?dhautapāpman

Deva

MasculineSingularDualPlural
Nominativedhautapāpmā dhautapāpmānau dhautapāpmānaḥ
Vocativedhautapāpman dhautapāpmānau dhautapāpmānaḥ
Accusativedhautapāpmānam dhautapāpmānau dhautapāpmanaḥ
Instrumentaldhautapāpmanā dhautapāpmabhyām dhautapāpmabhiḥ
Dativedhautapāpmane dhautapāpmabhyām dhautapāpmabhyaḥ
Ablativedhautapāpmanaḥ dhautapāpmabhyām dhautapāpmabhyaḥ
Genitivedhautapāpmanaḥ dhautapāpmanoḥ dhautapāpmanām
Locativedhautapāpmani dhautapāpmanoḥ dhautapāpmasu

Compound dhautapāpma -

Adverb -dhautapāpmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria