Declension table of ?dhautakhaṇḍī

Deva

FeminineSingularDualPlural
Nominativedhautakhaṇḍī dhautakhaṇḍyau dhautakhaṇḍyaḥ
Vocativedhautakhaṇḍi dhautakhaṇḍyau dhautakhaṇḍyaḥ
Accusativedhautakhaṇḍīm dhautakhaṇḍyau dhautakhaṇḍīḥ
Instrumentaldhautakhaṇḍyā dhautakhaṇḍībhyām dhautakhaṇḍībhiḥ
Dativedhautakhaṇḍyai dhautakhaṇḍībhyām dhautakhaṇḍībhyaḥ
Ablativedhautakhaṇḍyāḥ dhautakhaṇḍībhyām dhautakhaṇḍībhyaḥ
Genitivedhautakhaṇḍyāḥ dhautakhaṇḍyoḥ dhautakhaṇḍīnām
Locativedhautakhaṇḍyām dhautakhaṇḍyoḥ dhautakhaṇḍīṣu

Compound dhautakhaṇḍi - dhautakhaṇḍī -

Adverb -dhautakhaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria