Declension table of ?dhautadanta

Deva

NeuterSingularDualPlural
Nominativedhautadantam dhautadante dhautadantāni
Vocativedhautadanta dhautadante dhautadantāni
Accusativedhautadantam dhautadante dhautadantāni
Instrumentaldhautadantena dhautadantābhyām dhautadantaiḥ
Dativedhautadantāya dhautadantābhyām dhautadantebhyaḥ
Ablativedhautadantāt dhautadantābhyām dhautadantebhyaḥ
Genitivedhautadantasya dhautadantayoḥ dhautadantānām
Locativedhautadante dhautadantayoḥ dhautadanteṣu

Compound dhautadanta -

Adverb -dhautadantam -dhautadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria