Declension table of ?dhaumyasmṛti

Deva

FeminineSingularDualPlural
Nominativedhaumyasmṛtiḥ dhaumyasmṛtī dhaumyasmṛtayaḥ
Vocativedhaumyasmṛte dhaumyasmṛtī dhaumyasmṛtayaḥ
Accusativedhaumyasmṛtim dhaumyasmṛtī dhaumyasmṛtīḥ
Instrumentaldhaumyasmṛtyā dhaumyasmṛtibhyām dhaumyasmṛtibhiḥ
Dativedhaumyasmṛtyai dhaumyasmṛtaye dhaumyasmṛtibhyām dhaumyasmṛtibhyaḥ
Ablativedhaumyasmṛtyāḥ dhaumyasmṛteḥ dhaumyasmṛtibhyām dhaumyasmṛtibhyaḥ
Genitivedhaumyasmṛtyāḥ dhaumyasmṛteḥ dhaumyasmṛtyoḥ dhaumyasmṛtīnām
Locativedhaumyasmṛtyām dhaumyasmṛtau dhaumyasmṛtyoḥ dhaumyasmṛtiṣu

Compound dhaumyasmṛti -

Adverb -dhaumyasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria