Declension table of ?dhaumīya

Deva

NeuterSingularDualPlural
Nominativedhaumīyam dhaumīye dhaumīyāni
Vocativedhaumīya dhaumīye dhaumīyāni
Accusativedhaumīyam dhaumīye dhaumīyāni
Instrumentaldhaumīyena dhaumīyābhyām dhaumīyaiḥ
Dativedhaumīyāya dhaumīyābhyām dhaumīyebhyaḥ
Ablativedhaumīyāt dhaumīyābhyām dhaumīyebhyaḥ
Genitivedhaumīyasya dhaumīyayoḥ dhaumīyānām
Locativedhaumīye dhaumīyayoḥ dhaumīyeṣu

Compound dhaumīya -

Adverb -dhaumīyam -dhaumīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria