Declension table of ?dhauṣya

Deva

MasculineSingularDualPlural
Nominativedhauṣyaḥ dhauṣyau dhauṣyāḥ
Vocativedhauṣya dhauṣyau dhauṣyāḥ
Accusativedhauṣyam dhauṣyau dhauṣyān
Instrumentaldhauṣyeṇa dhauṣyābhyām dhauṣyaiḥ dhauṣyebhiḥ
Dativedhauṣyāya dhauṣyābhyām dhauṣyebhyaḥ
Ablativedhauṣyāt dhauṣyābhyām dhauṣyebhyaḥ
Genitivedhauṣyasya dhauṣyayoḥ dhauṣyāṇām
Locativedhauṣye dhauṣyayoḥ dhauṣyeṣu

Compound dhauṣya -

Adverb -dhauṣyam -dhauṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria