Declension table of dhattūraka

Deva

MasculineSingularDualPlural
Nominativedhattūrakaḥ dhattūrakau dhattūrakāḥ
Vocativedhattūraka dhattūrakau dhattūrakāḥ
Accusativedhattūrakam dhattūrakau dhattūrakān
Instrumentaldhattūrakeṇa dhattūrakābhyām dhattūrakaiḥ dhattūrakebhiḥ
Dativedhattūrakāya dhattūrakābhyām dhattūrakebhyaḥ
Ablativedhattūrakāt dhattūrakābhyām dhattūrakebhyaḥ
Genitivedhattūrakasya dhattūrakayoḥ dhattūrakāṇām
Locativedhattūrake dhattūrakayoḥ dhattūrakeṣu

Compound dhattūraka -

Adverb -dhattūrakam -dhattūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria